Original

पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः ।स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥ १७ ॥

Segmented

पठ्यमानेषु मन्त्रेषु शान्ति-अर्थम् परम-ऋषिभिः स्पृश्यमाना करैः शीतैः पाण्डवैः च मुहुः मुहुः

Analysis

Word Lemma Parse
पठ्यमानेषु पठ् pos=va,g=m,c=7,n=p,f=part
मन्त्रेषु मन्त्र pos=n,g=m,c=7,n=p
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
स्पृश्यमाना स्पृश् pos=va,g=f,c=1,n=s,f=part
करैः कर pos=n,g=m,c=3,n=p
शीतैः शीत pos=a,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i