Original

ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् ।रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥ १६ ॥

Segmented

ते समाश्वासयामासुः आशीर्भिः च अपि अपूजयन् रक्षः-घ्नान् च तथा मन्त्रान् जेपुः चक्रुः च ते क्रियाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समाश्वासयामासुः समाश्वासय् pos=v,p=3,n=p,l=lit
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
pos=i
अपि अपि pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
रक्षः रक्षस् pos=n,comp=y
घ्नान् घ्न pos=a,g=m,c=2,n=p
pos=i
तथा तथा pos=i
मन्त्रान् मन्त्र pos=n,g=m,c=2,n=p
जेपुः जप् pos=v,p=3,n=p,l=lit
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p