Original

तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता ।शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥ १४ ॥

Segmented

तत् सर्वम् अनवाप्य एव श्रम-शोकात् हि कर्शिता शेते निपतिता भूमौ पापस्य मम कर्मभिः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनवाप्य अनवाप्य pos=i
एव एव pos=i
श्रम श्रम pos=n,comp=y
शोकात् शोक pos=n,g=m,c=5,n=s
हि हि pos=i
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
निपतिता निपत् pos=va,g=f,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p