Original

सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् ।इति द्रुपदराजेन पित्रा दत्तायतेक्षणा ॥ १३ ॥

Segmented

सुखम् प्राप्स्यति पाञ्चाली पाण्डवान् प्राप्य वै पतीन् इति द्रुपद-राजेन पित्रा दत्ता आयत-ईक्षणा

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
वै वै pos=i
पतीन् पति pos=n,g=m,c=2,n=p
इति इति pos=i
द्रुपद द्रुपद pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s