Original

सुकुमारौ कथं पादौ मुखं च कमलप्रभम् ।मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥ ११ ॥

Segmented

सुकुमारौ कथम् पादौ मुखम् च कमल-प्रभम् मद्-कृते ऽद्य वरार्हायाः श्याम-ताम् समुपागतम्

Analysis

Word Lemma Parse
सुकुमारौ सुकुमार pos=a,g=m,c=1,n=d
कथम् कथम् pos=i
पादौ पाद pos=n,g=m,c=1,n=d
मुखम् मुख pos=n,g=n,c=1,n=s
pos=i
कमल कमल pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
ऽद्य अद्य pos=i
वरार्हायाः वरार्ह pos=a,g=f,c=6,n=s
श्याम श्याम pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
समुपागतम् समुपागम् pos=va,g=n,c=1,n=s,f=part