Original

कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता ।शेते निपतिता भूमौ सुखार्हा वरवर्णिनी ॥ १० ॥

Segmented

कथम् वेश्मसु गुप्तेषु सु आस्तीर्ण-शयन-उचिता शेते निपतिता भूमौ सुख-अर्हा वरवर्णिनी

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p
गुप्तेषु गुप् pos=va,g=n,c=7,n=p,f=part
सु सु pos=i
आस्तीर्ण आस्तृ pos=va,comp=y,f=part
शयन शयन pos=n,comp=y
उचिता उचित pos=a,g=f,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
निपतिता निपत् pos=va,g=f,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
सुख सुख pos=n,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s