Original

वैशंपायन उवाच ।ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु ।पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः प्रया-मात्रेषु पाण्डवेषु महात्मसु पद्भ्याम् अनुचिता गन्तुम् द्रौपदी समुपाविशत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रया प्रया pos=va,comp=y,f=part
मात्रेषु मात्र pos=n,g=m,c=7,n=p
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
अनुचिता अनुचित pos=a,g=f,c=1,n=s
गन्तुम् गम् pos=vi
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
समुपाविशत् समुपविश् pos=v,p=3,n=s,l=lan