Original

कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः ।तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥ ९ ॥

Segmented

कुबेर-सचिवाः च अन्ये रौद्रा मैत्राः च राक्षसाः तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव

Analysis

Word Lemma Parse
कुबेर कुबेर pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
रौद्रा रौद्र pos=a,g=m,c=1,n=p
मैत्राः मैत्र pos=a,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
समेष्याम समि pos=v,p=1,n=p,l=lrn
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
विक्रमणे विक्रमण pos=n,g=n,c=7,n=s
भव भू pos=v,p=2,n=s,l=lot