Original

तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः ।दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥ ८ ॥

Segmented

तैस् तात बलिभिः गुप्ता यातुधानैः च रक्षिताः दुर्गमाः पर्वताः पार्थ समाधिम् परमम् कुरु

Analysis

Word Lemma Parse
तैस् तद् pos=n,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
बलिभिः बलिन् pos=a,g=m,c=3,n=p
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
यातुधानैः यातुधान pos=n,g=m,c=3,n=p
pos=i
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
दुर्गमाः दुर्गम pos=a,g=m,c=1,n=p
पर्वताः पर्वत pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
समाधिम् समाधि pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot