Original

तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते ।स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् ॥ ७ ॥

Segmented

तेषाम् ऋद्धिः अतीव अग्र्या गतौ वायु-समाः च ते स्थानात् प्रच्यावयेयुः ये देवराजम् अपि ध्रुवम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋद्धिः ऋद्धि pos=n,g=f,c=1,n=s
अतीव अतीव pos=i
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
गतौ गति pos=n,g=f,c=7,n=s
वायु वायु pos=n,comp=y
समाः सम pos=n,g=f,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
स्थानात् स्थान pos=n,g=n,c=5,n=s
प्रच्यावयेयुः प्रच्च्यावय् pos=v,p=3,n=p,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
देवराजम् देवराज pos=n,g=m,c=2,n=s
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i