Original

श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् ।यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् ॥ ४ ॥

Segmented

श्वेतम् गिरिम् प्रवेक्ष्यामो मन्दरम् च एव पर्वतम् यत्र माणिचरो यक्षः कुबेरः च अपि यक्ष-राज्

Analysis

Word Lemma Parse
श्वेतम् श्वेत pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
प्रवेक्ष्यामो प्रविश् pos=v,p=1,n=p,l=lrt
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
माणिचरो माणिचर pos=n,g=m,c=1,n=s
यक्षः यक्ष pos=n,g=m,c=1,n=s
कुबेरः कुबेर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
यक्ष यक्ष pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s