Original

एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत ।समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥ ३ ॥

Segmented

एतद् वै मानुषेण अद्य न शक्यम् द्रष्टुम् अपि उत समाधिम् कुरुत अव्यग्राः तीर्थानि एतानि द्रक्ष्यथ

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
मानुषेण मानुष pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
द्रष्टुम् दृश् pos=vi
अपि अपि pos=i
उत उत pos=i
समाधिम् समाधि pos=n,g=m,c=2,n=s
कुरुत कृ pos=v,p=2,n=p,l=lot
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt