Original

एषा गङ्गा सप्तविधा राजते भरतर्षभ ।स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते ॥ २ ॥

Segmented

एषा गङ्गा सप्तविधा राजते भरत-ऋषभ स्थानम् विरजसम् रम्यम् यत्र अग्निः नित्यम् इध्यते

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सप्तविधा सप्तविध pos=a,g=f,c=1,n=s
राजते राज् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
विरजसम् विरजस् pos=a,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
इध्यते इन्ध् pos=v,p=3,n=s,l=lat