Original

ततो महात्मा यमजौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे ।उवाच तौ बाष्पकलं स राजा मा भैष्टमागच्छतमप्रमत्तौ ॥ १७ ॥

Segmented

ततो महात्मा यम-जौ समेत्य मूर्ध्नि उपाघ्राय विमृज्य गात्रे उवाच तौ बाष्प-कलम् स राजा मा भैष्टम् आगच्छतम् अप्रमत्तौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
यम यम pos=n,comp=y
जौ pos=a,g=m,c=2,n=d
समेत्य समे pos=vi
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
उपाघ्राय उपाघ्रा pos=vi
विमृज्य विमृज् pos=vi
गात्रे गात्र pos=n,g=n,c=7,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
बाष्प बाष्प pos=n,comp=y
कलम् कल pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मा मा pos=i
भैष्टम् भी pos=v,p=3,n=d,l=lun_unaug
आगच्छतम् आगम् pos=v,p=2,n=d,l=lot
अप्रमत्तौ अप्रमत्त pos=a,g=m,c=1,n=d