Original

वैशंपायन उवाच ।ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन ।शून्येऽर्जुनेऽसंनिहिते च तात त्वमेव कृष्णां भजसेऽसुखेषु ॥ १६ ॥

Segmented

वैशम्पायन उवाच ततो ऽब्रवीद् भीमम् उदार-वीर्यम् कृष्णाम् यत्तः पालय भीमसेन शून्ये अर्जुने असंनिहिते च तात त्वम् एव कृष्णाम् भजसे ऽसुखेषु

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भीमम् भीम pos=n,g=m,c=2,n=s
उदार उदार pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
पालय पालय् pos=v,p=2,n=s,l=lot
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
शून्ये शून्य pos=a,g=m,c=7,n=s
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
असंनिहिते असंनिहित pos=a,g=m,c=7,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
भजसे भज् pos=v,p=2,n=s,l=lat
ऽसुखेषु असुख pos=n,g=n,c=7,n=p