Original

स्वस्ति ते वरुणो राजा यमश्च समितिंजयः ।गङ्गा च यमुना चैव पर्वतश्च दधातु ते ॥ १३ ॥

Segmented

स्वस्ति ते वरुणो राजा यमः च समितिंजयः गङ्गा च यमुना च एव पर्वतः च दधातु ते

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
pos=i
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
pos=i
यमुना यमुना pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
दधातु धा pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s