Original

तान्विगाहस्व पार्थाद्य तपसा च दमेन च ।रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥ १२ ॥

Segmented

तान् विगाहस्व पार्थ अद्य तपसा च दमेन च रक्ष्यमाणो मया राजन् भीमसेन-बलेन च

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
विगाहस्व विगाह् pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
रक्ष्यमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेन भीमसेन pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
pos=i