Original

असंख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः ।नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥ ११ ॥

Segmented

असंख्येयास् तु कौन्तेय यक्ष-राक्षस-किन्नराः नागाः सुपर्णा गन्धर्वाः कुबेर-सदनम् प्रति

Analysis

Word Lemma Parse
असंख्येयास् असंख्येय pos=a,g=m,c=1,n=p
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
किन्नराः किंनर pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
सुपर्णा सुपर्ण pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
कुबेर कुबेर pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i