Original

कैलासः पर्वतो राजन्षड्योजनशतान्युत ।यत्र देवाः समायान्ति विशाला यत्र भारत ॥ १० ॥

Segmented

कैलासः पर्वतो राजन् षः-योजन-शतानि उत यत्र देवाः समायान्ति विशाला यत्र भारत

Analysis

Word Lemma Parse
कैलासः कैलास pos=n,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
षः षष् pos=n,comp=y
योजन योजन pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
उत उत pos=i
यत्र यत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
समायान्ति समाया pos=v,p=3,n=p,l=lat
विशाला विशाला pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
भारत भारत pos=a,g=m,c=8,n=s