Original

एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च ।अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥ ९ ॥

Segmented

एक-अह्ना द्रव्य-नाशः ऽत्र ध्रुवम् व्यसनम् एव च अभुक्त-नाशः च अर्थानाम् वाच्-पारुष्यम् च केवलम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
द्रव्य द्रव्य pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
ध्रुवम् ध्रुवम् pos=i
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
अभुक्त अभुक्त pos=a,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
pos=i
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
वाच् वाच् pos=n,comp=y
पारुष्यम् पारुष्य pos=n,g=n,c=1,n=s
pos=i
केवलम् केवल pos=a,g=n,c=1,n=s