Original

तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः ।विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥ ८ ॥

Segmented

तत्र सर्वत्र वक्तव्यम् मन्यन्ते शास्त्र-कोविदाः विशेषतः च वक्तव्यम् द्यूते पश्यन्ति तद्-विदः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सर्वत्र सर्वत्र pos=i
वक्तव्यम् वक्तव्य pos=n,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
शास्त्र शास्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
विशेषतः विशेषतः pos=i
pos=i
वक्तव्यम् वच् pos=va,g=n,c=2,n=s,f=krtya
द्यूते द्यूत pos=n,g=n,c=7,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p