Original

अभक्षितविनाशं च देवनेन विशां पते ।सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥ ६ ॥

Segmented

अभक्षित-विनाशम् च देवनेन विशाम् पते सातत्यम् च प्रसङ्गस्य वर्णयेयम् यथातथम्

Analysis

Word Lemma Parse
अभक्षित अभक्षित pos=a,comp=y
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
देवनेन देवन pos=n,g=n,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सातत्यम् सातत्य pos=n,g=n,c=2,n=s
pos=i
प्रसङ्गस्य प्रसङ्ग pos=n,g=m,c=6,n=s
वर्णयेयम् वर्णय् pos=v,p=1,n=s,l=vidhilin
यथातथम् यथातथ pos=a,g=n,c=2,n=s