Original

तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः ।वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ॥ ५ ॥

Segmented

तत्र वक्ष्याम्य् अहम् दोषान् यैः भवान् अवरोपितः वीरसेन-सुतः यैः च राज्यात् प्रभ्रंशितः पुरा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वक्ष्याम्य् वच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
दोषान् दोष pos=n,g=m,c=2,n=p
यैः यद् pos=n,g=m,c=3,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
अवरोपितः अवरोपय् pos=va,g=m,c=1,n=s,f=part
वीरसेन वीरसेन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
यैः यद् pos=n,g=m,c=3,n=p
pos=i
राज्यात् राज्य pos=n,g=n,c=5,n=s
प्रभ्रंशितः प्रभ्रंशय् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i