Original

वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ।पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ॥ ४ ॥

Segmented

वैचित्रवीर्यम् राजानम् अलम् द्यूतेन कौरव पुत्राणाम् तव राज-इन्द्र त्वद्-निमित्तम् इति प्रभो

Analysis

Word Lemma Parse
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अलम् अलम् pos=i
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
कौरव कौरव pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s