Original

अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ ।ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः ॥ १७ ॥

Segmented

अहो कृच्छ्रम् अनुप्राप्ताः सर्वे स्म भरत-ऋषभ ये वयम् त्वाम् व्यसनिनम् पश्यामः सह सोदरैः

Analysis

Word Lemma Parse
अहो अहो pos=i
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
अनुप्राप्ताः अनुप्राप् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
व्यसनिनम् व्यसनिन् pos=a,g=m,c=2,n=s
पश्यामः दृश् pos=v,p=1,n=p,l=lat
सह सह pos=i
सोदरैः सोदर pos=n,g=m,c=3,n=p