Original

श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः ।तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ॥ १६ ॥

Segmented

श्रुत्वा एव च अहम् राज-इन्द्र परम-उद्विग्न-मानसः तूर्णम् अभ्यागतो ऽस्मि त्वाम् द्रष्टु-कामः विशाम् पते

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एव एव pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
उद्विग्न उद्विज् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अभ्यागतो अभ्यागम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s