Original

असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा ।येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ॥ १४ ॥

Segmented

असांनिध्यम् तु कौरव्य मे आनर्तेषु अभूत् तदा येन इदम् व्यसनम् प्राप्ता भवन्तो द्यूत-कारितम्

Analysis

Word Lemma Parse
असांनिध्यम् असांनिध्य pos=n,g=n,c=1,n=s
तु तु pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
आनर्तेषु आनर्त pos=n,g=m,c=7,n=p
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i
येन यद् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
भवन्तो भवत् pos=a,g=m,c=1,n=p
द्यूत द्यूत pos=n,comp=y
कारितम् कारय् pos=va,g=n,c=2,n=s,f=part