Original

न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः ।पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥ १२ ॥

Segmented

न चेत् स मम राज-इन्द्र गृह्णीयान् मधुरम् वचः पथ्यम् च भरत-श्रेष्ठ निगृह्णीयाम् बलेन तम्

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
तद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गृह्णीयान् ग्रह् pos=v,p=3,n=s,l=vidhilin
मधुरम् मधुर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
निगृह्णीयाम् निग्रह् pos=v,p=1,n=s,l=vidhilin
बलेन बल pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s