Original

एवमुक्तो यदि मया गृह्णीयाद्वचनं मम ।अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन ॥ ११ ॥

Segmented

एवम् उक्तो यदि मया गृह्णीयाद् वचनम् मम अनामयम् स्याद् धर्मस्य कुरूणाम् कुरु-नन्दन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
मया मद् pos=n,g=,c=3,n=s
गृह्णीयाद् ग्रह् pos=v,p=3,n=s,l=vidhilin
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
अनामयम् अनामय pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्मस्य धर्म pos=n,g=m,c=6,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s