Original

एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् ।द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥ १० ॥

Segmented

एतच् च अन्यत् च कौरव्य प्रसङ्गि कटुक-उदयम् द्यूते ब्रूयाम् महा-बाहो समासाद्य अम्बिकासुतम्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रसङ्गि प्रसङ्गिन् pos=a,g=n,c=1,n=s
कटुक कटुक pos=a,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
समासाद्य समासादय् pos=vi
अम्बिकासुतम् अम्बिकासुत pos=n,g=m,c=2,n=s