Original

वासुदेव उवाच ।नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा ॥ १ ॥

Segmented

वासुदेव उवाच न इदम् कृच्छ्रम् अनुप्राप्तो भवान् स्याद् वसुधा-अधिपैः यदि अहम् द्वारकायाम् स्याम् राजन् संनिहितः पुरा

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्वारकायाम् द्वारका pos=n,g=f,c=7,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
संनिहितः संनिधा pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i