Original

तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् ।भव भस्मेति चोक्तः स न भस्म समपद्यत ॥ ९ ॥

Segmented

तस्य अपचक्रे मेधावी तम् शशाप स वीर्यवान् भव भस्म इति च उक्तवान् स न भस्म समपद्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपचक्रे अपकृ pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
भस्म भस्मन् pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
भस्म भस्मन् pos=n,g=n,c=2,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan