Original

भरद्वाज उवाच ।तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा ।स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत ॥ ७ ॥

Segmented

भरद्वाज उवाच तस्य पुत्रस् तदा जज्ञे मेधावी क्रोधनः सदा स तत् श्रुत्वा अकरोत् दर्पम् ऋषींः च एव अवमन्यत

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तदा तदा pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=n,g=m,c=1,n=s
क्रोधनः क्रोधन pos=a,g=m,c=1,n=s
सदा सदा pos=i
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अकरोत् कृ pos=v,p=3,n=s,l=lan
दर्पम् दर्प pos=n,g=m,c=2,n=s
ऋषींः ऋषि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अवमन्यत अवमन् pos=v,p=3,n=s,l=lan