Original

यवक्रीरुवाच ।एवं करिष्ये मा तापं तात कार्षीः कथंचन ।यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ॥ १७ ॥

Segmented

उवाच एवम् करिष्ये मा तापम् तात कार्षीः कथंचन यथा हि मे भवान् मान्यस् तथा रैभ्यः पिता मम

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
मा मा pos=i
तापम् ताप pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i
यथा यथा pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मान्यस् मन् pos=va,g=m,c=1,n=s,f=krtya
तथा तथा pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s