Original

एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ ।तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ॥ १५ ॥

Segmented

एष रैभ्यो महा-वीर्यः पुत्रौ च अस्य तथाविधौ तम् यथा पुत्र न अभ्येषि तथा कुर्यास् तु अतन्द्रितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
रैभ्यो रैभ्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तथाविधौ तथाविध pos=a,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
यथा यथा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
अभ्येषि अभी pos=v,p=2,n=s,l=lat
तथा तथा pos=i
कुर्यास् कृ pos=v,p=2,n=s,l=vidhilin
तु तु pos=i
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s