Original

स निमित्ते विनष्टे तु ममार सहसा शिशुः ।तं मृतं पुत्रमादाय विललाप ततः पिता ॥ ११ ॥

Segmented

स निमित्ते विनष्टे तु ममार सहसा शिशुः तम् मृतम् पुत्रम् आदाय विललाप ततः पिता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निमित्ते निमित्त pos=n,g=n,c=7,n=s
विनष्टे विनश् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
ममार मृ pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
विललाप विलप् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पिता पितृ pos=n,g=m,c=1,n=s