Original

धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् ।निमित्तमस्य महिषैर्भेदयामास वीर्यवान् ॥ १० ॥

Segmented

धनुषाक्षस् तु तम् दृष्ट्वा मेधाविनम् अनामयम् निमित्तम् अस्य महिषैः भेदयामास वीर्यवान्

Analysis

Word Lemma Parse
धनुषाक्षस् धनुषाक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मेधाविनम् मेधाविन् pos=n,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महिषैः महिष pos=n,g=m,c=3,n=p
भेदयामास भेदय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s