Original

यवक्रीरुवाच ।प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः ।अति चान्यान्भविष्यावो वरा लब्धास्तथा मया ॥ १ ॥

Segmented

उवाच प्रतिभास्यन्ति वै वेदा मम तातस्य च उभयोः अति च अन्यान् भविष्यावो वरा लब्धास् तथा मया

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिभास्यन्ति प्रतिभा pos=v,p=3,n=p,l=lrt
वै वै pos=i
वेदा वेद pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
तातस्य तात pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अति अति pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
भविष्यावो भू pos=v,p=1,n=d,l=lrt
वरा वर pos=n,g=m,c=1,n=p
लब्धास् लभ् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s