Original

अष्टावक्र उवाच ।विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदत्यभीतः ।समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम् ॥ २० ॥

Segmented

अष्टावक्र उवाच विवादितो ऽसौ न हि मादृशैः हि सिंहीकृतस् तेन वदति अभीतः समेत्य माम् निहतः शेष्यते ऽद्य मार्गे भग्नम् शकटम् इव अबल-अक्षम्

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विवादितो विवादय् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
मादृशैः मादृश pos=a,g=m,c=3,n=p
हि हि pos=i
सिंहीकृतस् सिंहीकृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
वदति वद् pos=v,p=3,n=s,l=lat
अभीतः अभीत pos=a,g=m,c=1,n=s
समेत्य समे pos=vi
माम् मद् pos=n,g=,c=2,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेष्यते शी pos=v,p=3,n=s,l=lrt
ऽद्य अद्य pos=i
मार्गे मार्ग pos=n,g=m,c=7,n=s
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
शकटम् शकट pos=n,g=n,c=1,n=s
इव इव pos=i
अबल अबल pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s