Original

उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप ।यस्मात्कुक्षौ वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टकृत्वः ॥ ९ ॥

Segmented

उपालब्धः शिष्य-मध्ये महा-ऋषिः स तम् कोपाद् उदर-स्थम् शशाप यस्मात् कुक्षौ वर्तमानो ब्रवीषि तस्माद् वक्रो भवितासि अष्ट-कृत्वस्

Analysis

Word Lemma Parse
उपालब्धः उपालभ् pos=va,g=m,c=1,n=s,f=part
शिष्य शिष्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
उदर उदर pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
यस्मात् यस्मात् pos=i
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
वक्रो वक्र pos=a,g=m,c=1,n=s
भवितासि भू pos=v,p=2,n=s,l=lrt
अष्ट अष्टन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i