Original

तस्या गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच ।सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते ॥ ८ ॥

Segmented

तस्या गर्भः समभवद् अग्नि-कल्पः सो ऽधीयानम् पितरम् अथ अभ्युवाच सर्वाम् रात्रिम् अध्ययनम् करोषि न इदम् पितः सम्यग् इव उपवर्तते

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
अग्नि अग्नि pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधीयानम् अधी pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit
सर्वाम् सर्व pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
करोषि कृ pos=v,p=2,n=s,l=lat
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
पितः पितृ pos=n,g=m,c=8,n=s
सम्यग् सम्यक् pos=i
इव इव pos=i
उपवर्तते उपवृत् pos=v,p=3,n=s,l=lat