Original

तं वै विप्राः पर्यभवंश्च शिष्यास्तं च ज्ञात्वा विप्रकारं गुरुः सः ।तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् ॥ ७ ॥

Segmented

तम् वै विप्राः पर्यभवंः च शिष्यास् तम् च ज्ञात्वा विप्रकारम् गुरुः सः तस्मै प्रादात् सद्य एव श्रुतम् च भार्याम् च वै दुहितरम् स्वाम् सुजाताम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
पर्यभवंः परिभू pos=v,p=3,n=p,l=lan
pos=i
शिष्यास् शिष्य pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
ज्ञात्वा ज्ञा pos=vi
विप्रकारम् विप्रकार pos=n,g=m,c=2,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
सः तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
सद्य सद्यस् pos=i
एव एव pos=i
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
वै वै pos=i
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
सुजाताम् सुजाता pos=n,g=f,c=2,n=s