Original

लोमश उवाच ।उद्दालकस्य नियतः शिष्य एको नाम्ना कहोडेति बभूव राजन् ।शुश्रूषुराचार्यवशानुवर्ती दीर्घं कालं सोऽध्ययनं चकार ॥ ६ ॥

Segmented

लोमश उवाच उद्दालकस्य नियतः शिष्य एको नाम्ना कहोडः इति बभूव राजन् शुश्रूषुः आचार्य-वश-अनुवर्ती दीर्घम् कालम् सो ऽध्ययनम् चकार

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उद्दालकस्य उद्दालक pos=n,g=m,c=6,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शिष्य शिष्य pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
कहोडः कहोड pos=n,g=m,c=1,n=s
इति इति pos=i
बभूव भू pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
आचार्य आचार्य pos=n,comp=y
वश वश pos=n,comp=y
अनुवर्ती अनुवर्तिन् pos=a,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit