Original

युधिष्ठिर उवाच ।कथंप्रभावः स बभूव विप्रस्तथायुक्तं यो निजग्राह बन्दिम् ।अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् ॥ ५ ॥

Segmented

युधिष्ठिर उवाच कथंप्रभावः स बभूव विप्रस् तथा युक्तम् यो निजग्राह बन्दिम् अष्टावक्रः केन च असौ बभूव तत् सर्वम् मे लोमश शंस तत्त्वम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथंप्रभावः कथंप्रभाव pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विप्रस् विप्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
बन्दिम् बन्दि pos=n,g=m,c=2,n=s
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
केन केन pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
लोमश लोमश pos=n,g=m,c=8,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s