Original

तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जनकस्य राज्ञः ।अष्टावक्रः पथि राज्ञा समेत्य उत्सार्यमाणो वाक्यमिदं जगाद ॥ २० ॥

Segmented

तौ जग्मतुः मातुल-भागिनेयौ यज्ञम् समृद्धम् जनकस्य राज्ञः अष्टावक्रः पथि राज्ञा समेत्य उत्सार्यमाणो वाक्यम् इदम् जगाद

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
जग्मतुः गम् pos=v,p=3,n=d,l=lit
मातुल मातुल pos=n,comp=y
भागिनेयौ भागिनेय pos=n,g=m,c=1,n=d
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
समृद्धम् समृध् pos=va,g=m,c=2,n=s,f=part
जनकस्य जनक pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
समेत्य समे pos=vi
उत्सार्यमाणो उत्सारय् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit