Original

साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम् ।वेत्स्यामि वाणीमिति संप्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे ॥ २ ॥

Segmented

साक्षाद् अत्र श्वेतकेतुः ददर्श सरस्वतीम् मानुष-देह-रूपाम् वेत्स्यामि वाणीम् इति सम्प्रवृत्ताम् सरस्वतीम् श्वेतकेतुः बभाषे

Analysis

Word Lemma Parse
साक्षाद् साक्षात् pos=i
अत्र अत्र pos=i
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
मानुष मानुष pos=a,comp=y
देह देह pos=n,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
वाणीम् वाणी pos=n,g=f,c=2,n=s
इति इति pos=i
सम्प्रवृत्ताम् सम्प्रवृत् pos=va,g=f,c=2,n=s,f=part
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit