Original

गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः ।श्रोष्यावोऽत्र ब्राह्मणानां विवादमन्नं चाग्र्यं तत्र भोक्ष्यावहे च ।विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥ १९ ॥

Segmented

गच्छाव यज्ञम् जनकस्य राज्ञो बहु-आश्चर्यः श्रूयते तस्य यज्ञः श्रोष्यावो ऽत्र ब्राह्मणानाम् विवादम् अन्नम् च अग्र्यम् तत्र भोक्ष्यावहे च विचक्षण-त्वम् च भविष्यते नौ शिवः च सौम्यः च हि ब्रह्मघोषः

Analysis

Word Lemma Parse
गच्छाव गम् pos=v,p=1,n=d,l=lot
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
बहु बहु pos=a,comp=y
आश्चर्यः आश्चर्य pos=a,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
श्रोष्यावो श्रु pos=v,p=1,n=d,l=lrt
ऽत्र अत्र pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
विवादम् विवाद pos=n,g=m,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
भोक्ष्यावहे भुज् pos=v,p=1,n=d,l=lrt
pos=i
विचक्षण विचक्षण pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
भविष्यते भू pos=v,p=3,n=s,l=lrt
नौ मद् pos=n,g=,c=6,n=d
शिवः शिव pos=a,g=m,c=1,n=s
pos=i
सौम्यः सौम्य pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
ब्रह्मघोषः ब्रह्मघोष pos=n,g=m,c=1,n=s