Original

ततः सुजाता परमार्तरूपा शापाद्भीता सर्वमेवाचचक्षे ।तद्वै तत्त्वं सर्वमाज्ञाय मातुरित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥ १८ ॥

Segmented

ततः सुजाता परम-आर्त-रूपा शापाद् भीता सर्वम् एव आचचक्षे तद् वै तत्त्वम् सर्वम् आज्ञाय मातुः इति अब्रवीत् श्वेतकेतुम् स विप्रः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुजाता सुजाता pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
आर्त आर्त pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
मातुः मातृ pos=n,g=f,c=6,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्वेतकेतुम् श्वेतकेतु pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s