Original

यत्तेनोक्तं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् ।गृहं गत्वा मातरं रोदमानः पप्रच्छेदं क्व नु तातो ममेति ॥ १७ ॥

Segmented

यत् तेन उक्तम् दुरुक्तम् तत् तदानीम् हृदि स्थितम् तस्य सु दुःखम् आसीत् गृहम् गत्वा मातरम् रोदमानः पप्रच्छ इदम् क्व नु तातो मे इति

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
दुरुक्तम् दुरुक्त pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तदानीम् तदानीम् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सु सु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
मातरम् मातृ pos=n,g=f,c=2,n=s
रोदमानः रुद् pos=va,g=m,c=1,n=s,f=part
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
क्व क्व pos=i
नु नु pos=i
तातो तात pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i