Original

ततो वर्षे द्वादशे श्वेतकेतुरष्टावक्रं पितुरङ्के निषण्णम् ।अपाकर्षद्गृह्य पाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च ॥ १६ ॥

Segmented

ततो वर्षे द्वादशे श्वेतकेतुः अष्टावक्रम् पितुः अङ्के निषण्णम् अपाकर्षद् गृह्य पाणौ रुदन्तम् न अयम् ते अङ्कः पितुः इति उक्तवान् च

Analysis

Word Lemma Parse
ततो ततस् pos=i
वर्षे वर्ष pos=n,g=m,c=7,n=s
द्वादशे द्वादश pos=a,g=m,c=7,n=s
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
अष्टावक्रम् अष्टावक्र pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
निषण्णम् निषद् pos=va,g=m,c=2,n=s,f=part
अपाकर्षद् अपकृष् pos=v,p=3,n=s,l=lan
गृह्य ग्रह् pos=vi
पाणौ पाणि pos=n,g=m,c=7,n=s
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अङ्कः अङ्क pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i